B 155-18 Samayācāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/18
Title: Samayācāratantra
Dimensions: 22 x 8.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5054
Remarks:
Reel No. B 155-18 Inventory No. 59916
Title Samayācāratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 8.5 cm
Folios 22
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso, while the abbreviation samayācāra or samayā is written in the middle left-hand margin
Date of Copying SAM (NS) 810
Place of Deposit NAK
Accession No. 5/5054
Manuscript Features
The NGMPP catalogue card refers to the BSP 4.2, pp. 225ff. for this entry but it is not there in the BSP. Furthermore, it seems that the reference is given simply to indicate the general section of the Samayācāratantra.
❖ aiṃ śrīgurubhyo namaḥ || ||
noseya || , gaṇagurumuratqa(mestā‥‥) prāṇāyāma || || ...
etc.
oṃ namaḥ prāyai || ... iti saṃvitsodhanamaṃtrā(!) ||
Excerpts
Beginning
❖ śrīgurūbhyo namaḥ ||
śrīpārvvaty uvāca || ||
bhagavan guṇaga⟪‥⟫[[ṇā]]dhārasarvvatra karuṇānidhe
idānīṃ śrotum icchāmi samayācāram uttamaṃ || 1 ||
tat purā samayācāraṃ pūrvvāmnāyeṣu kīrttitam ||
punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet || 2 ||
kiṃ nāṃa samayā nātha tasyāś caraṇam uttamam ||
tasya saṃketavijñānād vāṃchitaṃ phalam astu te || 3 || (fol. 1v1–4)
End
ṣaḍāmnāyeṣu kathi(taṃ) taṃtra[ṃ] paramadu[r]llabhaṃm ||
tathā ge(!)pyaṃ ca subhage mātṛjārapadaṃ yathā ||
yadi ced vai varāraohe mayā tubhyaṃ prakāśitaṃ ||
atas tvad(!) gopaye nityaṃ yadi tvaṃ mama dullabhā (!) || (fol. 22r4–6)
Colophon
iti śrīpārvvatīśva[ra]saṃvāde samayācārama[ṃ]traṃ samāpta[ṃ] || ||
saṃvat 810 bhādrapadaśuklacaturthyāṃ saṃpūrṇṇo yaṃ | (fol. 22r6–7)
Microfilm Details
Reel No. B 155/18
Date of Filming 10-11-1971
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-08-2008
Bibliography