B 155-18 Samayācāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/18
Title: Samayācāratantra
Dimensions: 22 x 8.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5054
Remarks:


Reel No. B 155-18 Inventory No. 59916

Title Samayācāratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 8.5 cm

Folios 22

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso, while the abbreviation samayācāra or samayā is written in the middle left-hand margin

Date of Copying SAM (NS) 810

Place of Deposit NAK

Accession No. 5/5054

Manuscript Features

The NGMPP catalogue card refers to the BSP 4.2, pp. 225ff. for this entry but it is not there in the BSP. Furthermore, it seems that the reference is given simply to indicate the general section of the Samayācāratantra.

❖ aiṃ śrīgurubhyo namaḥ ||     ||

noseya || , gaṇagurumuratqa(mestā‥‥) prāṇāyāma ||     || ...

etc.

oṃ namaḥ prāyai || ... iti saṃvitsodhanamaṃtrā(!) ||

Excerpts

Beginning

❖ śrīgurūbhyo namaḥ ||

śrīpārvvaty uvāca ||     ||

bhagavan guṇaga⟪‥⟫[[ṇā]]dhārasarvvatra karuṇānidhe

idānīṃ śrotum icchāmi samayācāram uttamaṃ || 1 ||

tat purā samayācāraṃ pūrvvāmnāyeṣu kīrttitam ||

punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet || 2 ||

kiṃ nāṃa samayā nātha tasyāś caraṇam uttamam ||

tasya saṃketavijñānād vāṃchitaṃ phalam astu te || 3 || (fol. 1v1–4)

End

ṣaḍāmnāyeṣu kathi(taṃ) taṃtra[ṃ] paramadu[r]llabhaṃm ||

tathā ge(!)pyaṃ ca subhage mātṛjārapadaṃ yathā ||

yadi ced vai varāraohe mayā tubhyaṃ prakāśitaṃ ||

atas tvad(!) gopaye nityaṃ yadi tvaṃ mama dullabhā (!) || (fol. 22r4–6)

Colophon

iti śrīpārvvatīśva[ra]saṃvāde samayācārama[ṃ]traṃ samāpta[ṃ] ||     ||

saṃvat 810 bhādrapadaśuklacaturthyāṃ saṃpūrṇṇo yaṃ | (fol. 22r6–7)

Microfilm Details

Reel No. B 155/18

Date of Filming 10-11-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-08-2008

Bibliography